सुबन्तावली ?म्लेटिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाम्लेटिष्यमाणः म्लेटिष्यमाणौ म्लेटिष्यमाणाः
सम्बोधनम्म्लेटिष्यमाण म्लेटिष्यमाणौ म्लेटिष्यमाणाः
द्वितीयाम्लेटिष्यमाणम् म्लेटिष्यमाणौ म्लेटिष्यमाणान्
तृतीयाम्लेटिष्यमाणेन म्लेटिष्यमाणाभ्याम् म्लेटिष्यमाणैः म्लेटिष्यमाणेभिः
चतुर्थीम्लेटिष्यमाणाय म्लेटिष्यमाणाभ्याम् म्लेटिष्यमाणेभ्यः
पञ्चमीम्लेटिष्यमाणात् म्लेटिष्यमाणाभ्याम् म्लेटिष्यमाणेभ्यः
षष्ठीम्लेटिष्यमाणस्य म्लेटिष्यमाणयोः म्लेटिष्यमाणानाम्
सप्तमीम्लेटिष्यमाणे म्लेटिष्यमाणयोः म्लेटिष्यमाणेषु

समास म्लेटिष्यमाण

अव्यय ॰म्लेटिष्यमाणम् ॰म्लेटिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria