सुबन्तावली ?म्लक्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाम्लक्षयिष्यमाणः म्लक्षयिष्यमाणौ म्लक्षयिष्यमाणाः
सम्बोधनम्म्लक्षयिष्यमाण म्लक्षयिष्यमाणौ म्लक्षयिष्यमाणाः
द्वितीयाम्लक्षयिष्यमाणम् म्लक्षयिष्यमाणौ म्लक्षयिष्यमाणान्
तृतीयाम्लक्षयिष्यमाणेन म्लक्षयिष्यमाणाभ्याम् म्लक्षयिष्यमाणैः म्लक्षयिष्यमाणेभिः
चतुर्थीम्लक्षयिष्यमाणाय म्लक्षयिष्यमाणाभ्याम् म्लक्षयिष्यमाणेभ्यः
पञ्चमीम्लक्षयिष्यमाणात् म्लक्षयिष्यमाणाभ्याम् म्लक्षयिष्यमाणेभ्यः
षष्ठीम्लक्षयिष्यमाणस्य म्लक्षयिष्यमाणयोः म्लक्षयिष्यमाणानाम्
सप्तमीम्लक्षयिष्यमाणे म्लक्षयिष्यमाणयोः म्लक्षयिष्यमाणेषु

समास म्लक्षयिष्यमाण

अव्यय ॰म्लक्षयिष्यमाणम् ॰म्लक्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria