सुबन्तावली ?लोचयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालोचयिष्यमाणः लोचयिष्यमाणौ लोचयिष्यमाणाः
सम्बोधनम्लोचयिष्यमाण लोचयिष्यमाणौ लोचयिष्यमाणाः
द्वितीयालोचयिष्यमाणम् लोचयिष्यमाणौ लोचयिष्यमाणान्
तृतीयालोचयिष्यमाणेन लोचयिष्यमाणाभ्याम् लोचयिष्यमाणैः लोचयिष्यमाणेभिः
चतुर्थीलोचयिष्यमाणाय लोचयिष्यमाणाभ्याम् लोचयिष्यमाणेभ्यः
पञ्चमीलोचयिष्यमाणात् लोचयिष्यमाणाभ्याम् लोचयिष्यमाणेभ्यः
षष्ठीलोचयिष्यमाणस्य लोचयिष्यमाणयोः लोचयिष्यमाणानाम्
सप्तमीलोचयिष्यमाणे लोचयिष्यमाणयोः लोचयिष्यमाणेषु

समास लोचयिष्यमाण

अव्यय ॰लोचयिष्यमाणम् ॰लोचयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria