सुबन्तावली ?कूर्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकूर्दिष्यमाणः कूर्दिष्यमाणौ कूर्दिष्यमाणाः
सम्बोधनम्कूर्दिष्यमाण कूर्दिष्यमाणौ कूर्दिष्यमाणाः
द्वितीयाकूर्दिष्यमाणम् कूर्दिष्यमाणौ कूर्दिष्यमाणान्
तृतीयाकूर्दिष्यमाणेन कूर्दिष्यमाणाभ्याम् कूर्दिष्यमाणैः कूर्दिष्यमाणेभिः
चतुर्थीकूर्दिष्यमाणाय कूर्दिष्यमाणाभ्याम् कूर्दिष्यमाणेभ्यः
पञ्चमीकूर्दिष्यमाणात् कूर्दिष्यमाणाभ्याम् कूर्दिष्यमाणेभ्यः
षष्ठीकूर्दिष्यमाणस्य कूर्दिष्यमाणयोः कूर्दिष्यमाणानाम्
सप्तमीकूर्दिष्यमाणे कूर्दिष्यमाणयोः कूर्दिष्यमाणेषु

समास कूर्दिष्यमाण

अव्यय ॰कूर्दिष्यमाणम् ॰कूर्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria