सुबन्तावली ?कुत्सयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकुत्सयिष्यमाणः कुत्सयिष्यमाणौ कुत्सयिष्यमाणाः
सम्बोधनम्कुत्सयिष्यमाण कुत्सयिष्यमाणौ कुत्सयिष्यमाणाः
द्वितीयाकुत्सयिष्यमाणम् कुत्सयिष्यमाणौ कुत्सयिष्यमाणान्
तृतीयाकुत्सयिष्यमाणेन कुत्सयिष्यमाणाभ्याम् कुत्सयिष्यमाणैः कुत्सयिष्यमाणेभिः
चतुर्थीकुत्सयिष्यमाणाय कुत्सयिष्यमाणाभ्याम् कुत्सयिष्यमाणेभ्यः
पञ्चमीकुत्सयिष्यमाणात् कुत्सयिष्यमाणाभ्याम् कुत्सयिष्यमाणेभ्यः
षष्ठीकुत्सयिष्यमाणस्य कुत्सयिष्यमाणयोः कुत्सयिष्यमाणानाम्
सप्तमीकुत्सयिष्यमाणे कुत्सयिष्यमाणयोः कुत्सयिष्यमाणेषु

समास कुत्सयिष्यमाण

अव्यय ॰कुत्सयिष्यमाणम् ॰कुत्सयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria