सुबन्तावली ?क्रोडिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्रोडिष्यमाणः क्रोडिष्यमाणौ क्रोडिष्यमाणाः
सम्बोधनम्क्रोडिष्यमाण क्रोडिष्यमाणौ क्रोडिष्यमाणाः
द्वितीयाक्रोडिष्यमाणम् क्रोडिष्यमाणौ क्रोडिष्यमाणान्
तृतीयाक्रोडिष्यमाणेन क्रोडिष्यमाणाभ्याम् क्रोडिष्यमाणैः क्रोडिष्यमाणेभिः
चतुर्थीक्रोडिष्यमाणाय क्रोडिष्यमाणाभ्याम् क्रोडिष्यमाणेभ्यः
पञ्चमीक्रोडिष्यमाणात् क्रोडिष्यमाणाभ्याम् क्रोडिष्यमाणेभ्यः
षष्ठीक्रोडिष्यमाणस्य क्रोडिष्यमाणयोः क्रोडिष्यमाणानाम्
सप्तमीक्रोडिष्यमाणे क्रोडिष्यमाणयोः क्रोडिष्यमाणेषु

समास क्रोडिष्यमाण

अव्यय ॰क्रोडिष्यमाणम् ॰क्रोडिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria