सुबन्तावली ?क्रोडयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्रोडयिष्यमाणः क्रोडयिष्यमाणौ क्रोडयिष्यमाणाः
सम्बोधनम्क्रोडयिष्यमाण क्रोडयिष्यमाणौ क्रोडयिष्यमाणाः
द्वितीयाक्रोडयिष्यमाणम् क्रोडयिष्यमाणौ क्रोडयिष्यमाणान्
तृतीयाक्रोडयिष्यमाणेन क्रोडयिष्यमाणाभ्याम् क्रोडयिष्यमाणैः क्रोडयिष्यमाणेभिः
चतुर्थीक्रोडयिष्यमाणाय क्रोडयिष्यमाणाभ्याम् क्रोडयिष्यमाणेभ्यः
पञ्चमीक्रोडयिष्यमाणात् क्रोडयिष्यमाणाभ्याम् क्रोडयिष्यमाणेभ्यः
षष्ठीक्रोडयिष्यमाणस्य क्रोडयिष्यमाणयोः क्रोडयिष्यमाणानाम्
सप्तमीक्रोडयिष्यमाणे क्रोडयिष्यमाणयोः क्रोडयिष्यमाणेषु

समास क्रोडयिष्यमाण

अव्यय ॰क्रोडयिष्यमाणम् ॰क्रोडयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria