सुबन्तावली ?क्लिन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्लिन्दिष्यमाणः क्लिन्दिष्यमाणौ क्लिन्दिष्यमाणाः
सम्बोधनम्क्लिन्दिष्यमाण क्लिन्दिष्यमाणौ क्लिन्दिष्यमाणाः
द्वितीयाक्लिन्दिष्यमाणम् क्लिन्दिष्यमाणौ क्लिन्दिष्यमाणान्
तृतीयाक्लिन्दिष्यमाणेन क्लिन्दिष्यमाणाभ्याम् क्लिन्दिष्यमाणैः क्लिन्दिष्यमाणेभिः
चतुर्थीक्लिन्दिष्यमाणाय क्लिन्दिष्यमाणाभ्याम् क्लिन्दिष्यमाणेभ्यः
पञ्चमीक्लिन्दिष्यमाणात् क्लिन्दिष्यमाणाभ्याम् क्लिन्दिष्यमाणेभ्यः
षष्ठीक्लिन्दिष्यमाणस्य क्लिन्दिष्यमाणयोः क्लिन्दिष्यमाणानाम्
सप्तमीक्लिन्दिष्यमाणे क्लिन्दिष्यमाणयोः क्लिन्दिष्यमाणेषु

समास क्लिन्दिष्यमाण

अव्यय ॰क्लिन्दिष्यमाणम् ॰क्लिन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria