सुबन्तावली ?क्लीबिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्लीबिष्यमाणः क्लीबिष्यमाणौ क्लीबिष्यमाणाः
सम्बोधनम्क्लीबिष्यमाण क्लीबिष्यमाणौ क्लीबिष्यमाणाः
द्वितीयाक्लीबिष्यमाणम् क्लीबिष्यमाणौ क्लीबिष्यमाणान्
तृतीयाक्लीबिष्यमाणेन क्लीबिष्यमाणाभ्याम् क्लीबिष्यमाणैः क्लीबिष्यमाणेभिः
चतुर्थीक्लीबिष्यमाणाय क्लीबिष्यमाणाभ्याम् क्लीबिष्यमाणेभ्यः
पञ्चमीक्लीबिष्यमाणात् क्लीबिष्यमाणाभ्याम् क्लीबिष्यमाणेभ्यः
षष्ठीक्लीबिष्यमाणस्य क्लीबिष्यमाणयोः क्लीबिष्यमाणानाम्
सप्तमीक्लीबिष्यमाणे क्लीबिष्यमाणयोः क्लीबिष्यमाणेषु

समास क्लीबिष्यमाण

अव्यय ॰क्लीबिष्यमाणम् ॰क्लीबिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria