सुबन्तावली ?क्लीबयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्लीबयिष्यमाणः क्लीबयिष्यमाणौ क्लीबयिष्यमाणाः
सम्बोधनम्क्लीबयिष्यमाण क्लीबयिष्यमाणौ क्लीबयिष्यमाणाः
द्वितीयाक्लीबयिष्यमाणम् क्लीबयिष्यमाणौ क्लीबयिष्यमाणान्
तृतीयाक्लीबयिष्यमाणेन क्लीबयिष्यमाणाभ्याम् क्लीबयिष्यमाणैः क्लीबयिष्यमाणेभिः
चतुर्थीक्लीबयिष्यमाणाय क्लीबयिष्यमाणाभ्याम् क्लीबयिष्यमाणेभ्यः
पञ्चमीक्लीबयिष्यमाणात् क्लीबयिष्यमाणाभ्याम् क्लीबयिष्यमाणेभ्यः
षष्ठीक्लीबयिष्यमाणस्य क्लीबयिष्यमाणयोः क्लीबयिष्यमाणानाम्
सप्तमीक्लीबयिष्यमाणे क्लीबयिष्यमाणयोः क्लीबयिष्यमाणेषु

समास क्लीबयिष्यमाण

अव्यय ॰क्लीबयिष्यमाणम् ॰क्लीबयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria