सुबन्तावली ?क्लन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्लन्दिष्यमाणः क्लन्दिष्यमाणौ क्लन्दिष्यमाणाः
सम्बोधनम्क्लन्दिष्यमाण क्लन्दिष्यमाणौ क्लन्दिष्यमाणाः
द्वितीयाक्लन्दिष्यमाणम् क्लन्दिष्यमाणौ क्लन्दिष्यमाणान्
तृतीयाक्लन्दिष्यमाणेन क्लन्दिष्यमाणाभ्याम् क्लन्दिष्यमाणैः क्लन्दिष्यमाणेभिः
चतुर्थीक्लन्दिष्यमाणाय क्लन्दिष्यमाणाभ्याम् क्लन्दिष्यमाणेभ्यः
पञ्चमीक्लन्दिष्यमाणात् क्लन्दिष्यमाणाभ्याम् क्लन्दिष्यमाणेभ्यः
षष्ठीक्लन्दिष्यमाणस्य क्लन्दिष्यमाणयोः क्लन्दिष्यमाणानाम्
सप्तमीक्लन्दिष्यमाणे क्लन्दिष्यमाणयोः क्लन्दिष्यमाणेषु

समास क्लन्दिष्यमाण

अव्यय ॰क्लन्दिष्यमाणम् ॰क्लन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria