सुबन्तावली ?खेटयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखेटयिष्यमाणः खेटयिष्यमाणौ खेटयिष्यमाणाः
सम्बोधनम्खेटयिष्यमाण खेटयिष्यमाणौ खेटयिष्यमाणाः
द्वितीयाखेटयिष्यमाणम् खेटयिष्यमाणौ खेटयिष्यमाणान्
तृतीयाखेटयिष्यमाणेन खेटयिष्यमाणाभ्याम् खेटयिष्यमाणैः खेटयिष्यमाणेभिः
चतुर्थीखेटयिष्यमाणाय खेटयिष्यमाणाभ्याम् खेटयिष्यमाणेभ्यः
पञ्चमीखेटयिष्यमाणात् खेटयिष्यमाणाभ्याम् खेटयिष्यमाणेभ्यः
षष्ठीखेटयिष्यमाणस्य खेटयिष्यमाणयोः खेटयिष्यमाणानाम्
सप्तमीखेटयिष्यमाणे खेटयिष्यमाणयोः खेटयिष्यमाणेषु

समास खेटयिष्यमाण

अव्यय ॰खेटयिष्यमाणम् ॰खेटयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria