सुबन्तावली ?खर्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखर्जिष्यमाणः खर्जिष्यमाणौ खर्जिष्यमाणाः
सम्बोधनम्खर्जिष्यमाण खर्जिष्यमाणौ खर्जिष्यमाणाः
द्वितीयाखर्जिष्यमाणम् खर्जिष्यमाणौ खर्जिष्यमाणान्
तृतीयाखर्जिष्यमाणेन खर्जिष्यमाणाभ्याम् खर्जिष्यमाणैः खर्जिष्यमाणेभिः
चतुर्थीखर्जिष्यमाणाय खर्जिष्यमाणाभ्याम् खर्जिष्यमाणेभ्यः
पञ्चमीखर्जिष्यमाणात् खर्जिष्यमाणाभ्याम् खर्जिष्यमाणेभ्यः
षष्ठीखर्जिष्यमाणस्य खर्जिष्यमाणयोः खर्जिष्यमाणानाम्
सप्तमीखर्जिष्यमाणे खर्जिष्यमाणयोः खर्जिष्यमाणेषु

समास खर्जिष्यमाण

अव्यय ॰खर्जिष्यमाणम् ॰खर्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria