सुबन्तावली ?खल्लिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाखल्लिष्यमाणः खल्लिष्यमाणौ खल्लिष्यमाणाः
सम्बोधनम्खल्लिष्यमाण खल्लिष्यमाणौ खल्लिष्यमाणाः
द्वितीयाखल्लिष्यमाणम् खल्लिष्यमाणौ खल्लिष्यमाणान्
तृतीयाखल्लिष्यमाणेन खल्लिष्यमाणाभ्याम् खल्लिष्यमाणैः खल्लिष्यमाणेभिः
चतुर्थीखल्लिष्यमाणाय खल्लिष्यमाणाभ्याम् खल्लिष्यमाणेभ्यः
पञ्चमीखल्लिष्यमाणात् खल्लिष्यमाणाभ्याम् खल्लिष्यमाणेभ्यः
षष्ठीखल्लिष्यमाणस्य खल्लिष्यमाणयोः खल्लिष्यमाणानाम्
सप्तमीखल्लिष्यमाणे खल्लिष्यमाणयोः खल्लिष्यमाणेषु

समास खल्लिष्यमाण

अव्यय ॰खल्लिष्यमाणम् ॰खल्लिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria