सुबन्तावली ?कर्तिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकर्तिष्यमाणः कर्तिष्यमाणौ कर्तिष्यमाणाः
सम्बोधनम्कर्तिष्यमाण कर्तिष्यमाणौ कर्तिष्यमाणाः
द्वितीयाकर्तिष्यमाणम् कर्तिष्यमाणौ कर्तिष्यमाणान्
तृतीयाकर्तिष्यमाणेन कर्तिष्यमाणाभ्याम् कर्तिष्यमाणैः कर्तिष्यमाणेभिः
चतुर्थीकर्तिष्यमाणाय कर्तिष्यमाणाभ्याम् कर्तिष्यमाणेभ्यः
पञ्चमीकर्तिष्यमाणात् कर्तिष्यमाणाभ्याम् कर्तिष्यमाणेभ्यः
षष्ठीकर्तिष्यमाणस्य कर्तिष्यमाणयोः कर्तिष्यमाणानाम्
सप्तमीकर्तिष्यमाणे कर्तिष्यमाणयोः कर्तिष्यमाणेषु

समास कर्तिष्यमाण

अव्यय ॰कर्तिष्यमाणम् ॰कर्तिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria