सुबन्तावली ?कन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकन्दिष्यमाणः कन्दिष्यमाणौ कन्दिष्यमाणाः
सम्बोधनम्कन्दिष्यमाण कन्दिष्यमाणौ कन्दिष्यमाणाः
द्वितीयाकन्दिष्यमाणम् कन्दिष्यमाणौ कन्दिष्यमाणान्
तृतीयाकन्दिष्यमाणेन कन्दिष्यमाणाभ्याम् कन्दिष्यमाणैः कन्दिष्यमाणेभिः
चतुर्थीकन्दिष्यमाणाय कन्दिष्यमाणाभ्याम् कन्दिष्यमाणेभ्यः
पञ्चमीकन्दिष्यमाणात् कन्दिष्यमाणाभ्याम् कन्दिष्यमाणेभ्यः
षष्ठीकन्दिष्यमाणस्य कन्दिष्यमाणयोः कन्दिष्यमाणानाम्
सप्तमीकन्दिष्यमाणे कन्दिष्यमाणयोः कन्दिष्यमाणेषु

समास कन्दिष्यमाण

अव्यय ॰कन्दिष्यमाणम् ॰कन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria