सुबन्तावली ?काङ्क्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकाङ्क्षिष्यमाणः काङ्क्षिष्यमाणौ काङ्क्षिष्यमाणाः
सम्बोधनम्काङ्क्षिष्यमाण काङ्क्षिष्यमाणौ काङ्क्षिष्यमाणाः
द्वितीयाकाङ्क्षिष्यमाणम् काङ्क्षिष्यमाणौ काङ्क्षिष्यमाणान्
तृतीयाकाङ्क्षिष्यमाणेन काङ्क्षिष्यमाणाभ्याम् काङ्क्षिष्यमाणैः काङ्क्षिष्यमाणेभिः
चतुर्थीकाङ्क्षिष्यमाणाय काङ्क्षिष्यमाणाभ्याम् काङ्क्षिष्यमाणेभ्यः
पञ्चमीकाङ्क्षिष्यमाणात् काङ्क्षिष्यमाणाभ्याम् काङ्क्षिष्यमाणेभ्यः
षष्ठीकाङ्क्षिष्यमाणस्य काङ्क्षिष्यमाणयोः काङ्क्षिष्यमाणानाम्
सप्तमीकाङ्क्षिष्यमाणे काङ्क्षिष्यमाणयोः काङ्क्षिष्यमाणेषु

समास काङ्क्षिष्यमाण

अव्यय ॰काङ्क्षिष्यमाणम् ॰काङ्क्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria