सुबन्तावली ?क्षजिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षजिष्यमाणः क्षजिष्यमाणौ क्षजिष्यमाणाः
सम्बोधनम्क्षजिष्यमाण क्षजिष्यमाणौ क्षजिष्यमाणाः
द्वितीयाक्षजिष्यमाणम् क्षजिष्यमाणौ क्षजिष्यमाणान्
तृतीयाक्षजिष्यमाणेन क्षजिष्यमाणाभ्याम् क्षजिष्यमाणैः क्षजिष्यमाणेभिः
चतुर्थीक्षजिष्यमाणाय क्षजिष्यमाणाभ्याम् क्षजिष्यमाणेभ्यः
पञ्चमीक्षजिष्यमाणात् क्षजिष्यमाणाभ्याम् क्षजिष्यमाणेभ्यः
षष्ठीक्षजिष्यमाणस्य क्षजिष्यमाणयोः क्षजिष्यमाणानाम्
सप्तमीक्षजिष्यमाणे क्षजिष्यमाणयोः क्षजिष्यमाणेषु

समास क्षजिष्यमाण

अव्यय ॰क्षजिष्यमाणम् ॰क्षजिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria