सुबन्तावली ?जर्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजर्चिष्यमाणः जर्चिष्यमाणौ जर्चिष्यमाणाः
सम्बोधनम्जर्चिष्यमाण जर्चिष्यमाणौ जर्चिष्यमाणाः
द्वितीयाजर्चिष्यमाणम् जर्चिष्यमाणौ जर्चिष्यमाणान्
तृतीयाजर्चिष्यमाणेन जर्चिष्यमाणाभ्याम् जर्चिष्यमाणैः जर्चिष्यमाणेभिः
चतुर्थीजर्चिष्यमाणाय जर्चिष्यमाणाभ्याम् जर्चिष्यमाणेभ्यः
पञ्चमीजर्चिष्यमाणात् जर्चिष्यमाणाभ्याम् जर्चिष्यमाणेभ्यः
षष्ठीजर्चिष्यमाणस्य जर्चिष्यमाणयोः जर्चिष्यमाणानाम्
सप्तमीजर्चिष्यमाणे जर्चिष्यमाणयोः जर्चिष्यमाणेषु

समास जर्चिष्यमाण

अव्यय ॰जर्चिष्यमाणम् ॰जर्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria