सुबन्तावली ?जङ्क्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजङ्क्षिष्यमाणः जङ्क्षिष्यमाणौ जङ्क्षिष्यमाणाः
सम्बोधनम्जङ्क्षिष्यमाण जङ्क्षिष्यमाणौ जङ्क्षिष्यमाणाः
द्वितीयाजङ्क्षिष्यमाणम् जङ्क्षिष्यमाणौ जङ्क्षिष्यमाणान्
तृतीयाजङ्क्षिष्यमाणेन जङ्क्षिष्यमाणाभ्याम् जङ्क्षिष्यमाणैः जङ्क्षिष्यमाणेभिः
चतुर्थीजङ्क्षिष्यमाणाय जङ्क्षिष्यमाणाभ्याम् जङ्क्षिष्यमाणेभ्यः
पञ्चमीजङ्क्षिष्यमाणात् जङ्क्षिष्यमाणाभ्याम् जङ्क्षिष्यमाणेभ्यः
षष्ठीजङ्क्षिष्यमाणस्य जङ्क्षिष्यमाणयोः जङ्क्षिष्यमाणानाम्
सप्तमीजङ्क्षिष्यमाणे जङ्क्षिष्यमाणयोः जङ्क्षिष्यमाणेषु

समास जङ्क्षिष्यमाण

अव्यय ॰जङ्क्षिष्यमाणम् ॰जङ्क्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria