सुबन्तावली ?जंसयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजंसयिष्यमाणः जंसयिष्यमाणौ जंसयिष्यमाणाः
सम्बोधनम्जंसयिष्यमाण जंसयिष्यमाणौ जंसयिष्यमाणाः
द्वितीयाजंसयिष्यमाणम् जंसयिष्यमाणौ जंसयिष्यमाणान्
तृतीयाजंसयिष्यमाणेन जंसयिष्यमाणाभ्याम् जंसयिष्यमाणैः जंसयिष्यमाणेभिः
चतुर्थीजंसयिष्यमाणाय जंसयिष्यमाणाभ्याम् जंसयिष्यमाणेभ्यः
पञ्चमीजंसयिष्यमाणात् जंसयिष्यमाणाभ्याम् जंसयिष्यमाणेभ्यः
षष्ठीजंसयिष्यमाणस्य जंसयिष्यमाणयोः जंसयिष्यमाणानाम्
सप्तमीजंसयिष्यमाणे जंसयिष्यमाणयोः जंसयिष्यमाणेषु

समास जंसयिष्यमाण

अव्यय ॰जंसयिष्यमाणम् ॰जंसयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria