सुबन्तावली ?ईर्क्ष्यिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाईर्क्ष्यिष्यमाणः ईर्क्ष्यिष्यमाणौ ईर्क्ष्यिष्यमाणाः
सम्बोधनम्ईर्क्ष्यिष्यमाण ईर्क्ष्यिष्यमाणौ ईर्क्ष्यिष्यमाणाः
द्वितीयाईर्क्ष्यिष्यमाणम् ईर्क्ष्यिष्यमाणौ ईर्क्ष्यिष्यमाणान्
तृतीयाईर्क्ष्यिष्यमाणेन ईर्क्ष्यिष्यमाणाभ्याम् ईर्क्ष्यिष्यमाणैः ईर्क्ष्यिष्यमाणेभिः
चतुर्थीईर्क्ष्यिष्यमाणाय ईर्क्ष्यिष्यमाणाभ्याम् ईर्क्ष्यिष्यमाणेभ्यः
पञ्चमीईर्क्ष्यिष्यमाणात् ईर्क्ष्यिष्यमाणाभ्याम् ईर्क्ष्यिष्यमाणेभ्यः
षष्ठीईर्क्ष्यिष्यमाणस्य ईर्क्ष्यिष्यमाणयोः ईर्क्ष्यिष्यमाणानाम्
सप्तमीईर्क्ष्यिष्यमाणे ईर्क्ष्यिष्यमाणयोः ईर्क्ष्यिष्यमाणेषु

समास ईर्क्ष्यिष्यमाण

अव्यय ॰ईर्क्ष्यिष्यमाणम् ॰ईर्क्ष्यिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria