सुबन्तावली ?ग्लुञ्चिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाग्लुञ्चिष्यमाणः ग्लुञ्चिष्यमाणौ ग्लुञ्चिष्यमाणाः
सम्बोधनम्ग्लुञ्चिष्यमाण ग्लुञ्चिष्यमाणौ ग्लुञ्चिष्यमाणाः
द्वितीयाग्लुञ्चिष्यमाणम् ग्लुञ्चिष्यमाणौ ग्लुञ्चिष्यमाणान्
तृतीयाग्लुञ्चिष्यमाणेन ग्लुञ्चिष्यमाणाभ्याम् ग्लुञ्चिष्यमाणैः ग्लुञ्चिष्यमाणेभिः
चतुर्थीग्लुञ्चिष्यमाणाय ग्लुञ्चिष्यमाणाभ्याम् ग्लुञ्चिष्यमाणेभ्यः
पञ्चमीग्लुञ्चिष्यमाणात् ग्लुञ्चिष्यमाणाभ्याम् ग्लुञ्चिष्यमाणेभ्यः
षष्ठीग्लुञ्चिष्यमाणस्य ग्लुञ्चिष्यमाणयोः ग्लुञ्चिष्यमाणानाम्
सप्तमीग्लुञ्चिष्यमाणे ग्लुञ्चिष्यमाणयोः ग्लुञ्चिष्यमाणेषु

समास ग्लुञ्चिष्यमाण

अव्यय ॰ग्लुञ्चिष्यमाणम् ॰ग्लुञ्चिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria