सुबन्तावली ?गर्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागर्जिष्यमाणः गर्जिष्यमाणौ गर्जिष्यमाणाः
सम्बोधनम्गर्जिष्यमाण गर्जिष्यमाणौ गर्जिष्यमाणाः
द्वितीयागर्जिष्यमाणम् गर्जिष्यमाणौ गर्जिष्यमाणान्
तृतीयागर्जिष्यमाणेन गर्जिष्यमाणाभ्याम् गर्जिष्यमाणैः गर्जिष्यमाणेभिः
चतुर्थीगर्जिष्यमाणाय गर्जिष्यमाणाभ्याम् गर्जिष्यमाणेभ्यः
पञ्चमीगर्जिष्यमाणात् गर्जिष्यमाणाभ्याम् गर्जिष्यमाणेभ्यः
षष्ठीगर्जिष्यमाणस्य गर्जिष्यमाणयोः गर्जिष्यमाणानाम्
सप्तमीगर्जिष्यमाणे गर्जिष्यमाणयोः गर्जिष्यमाणेषु

समास गर्जिष्यमाण

अव्यय ॰गर्जिष्यमाणम् ॰गर्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria