सुबन्तावली ?धर्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाधर्जिष्यमाणः धर्जिष्यमाणौ धर्जिष्यमाणाः
सम्बोधनम्धर्जिष्यमाण धर्जिष्यमाणौ धर्जिष्यमाणाः
द्वितीयाधर्जिष्यमाणम् धर्जिष्यमाणौ धर्जिष्यमाणान्
तृतीयाधर्जिष्यमाणेन धर्जिष्यमाणाभ्याम् धर्जिष्यमाणैः धर्जिष्यमाणेभिः
चतुर्थीधर्जिष्यमाणाय धर्जिष्यमाणाभ्याम् धर्जिष्यमाणेभ्यः
पञ्चमीधर्जिष्यमाणात् धर्जिष्यमाणाभ्याम् धर्जिष्यमाणेभ्यः
षष्ठीधर्जिष्यमाणस्य धर्जिष्यमाणयोः धर्जिष्यमाणानाम्
सप्तमीधर्जिष्यमाणे धर्जिष्यमाणयोः धर्जिष्यमाणेषु

समास धर्जिष्यमाण

अव्यय ॰धर्जिष्यमाणम् ॰धर्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria