सुबन्तावली ?चर्बिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचर्बिष्यमाणः चर्बिष्यमाणौ चर्बिष्यमाणाः
सम्बोधनम्चर्बिष्यमाण चर्बिष्यमाणौ चर्बिष्यमाणाः
द्वितीयाचर्बिष्यमाणम् चर्बिष्यमाणौ चर्बिष्यमाणान्
तृतीयाचर्बिष्यमाणेन चर्बिष्यमाणाभ्याम् चर्बिष्यमाणैः चर्बिष्यमाणेभिः
चतुर्थीचर्बिष्यमाणाय चर्बिष्यमाणाभ्याम् चर्बिष्यमाणेभ्यः
पञ्चमीचर्बिष्यमाणात् चर्बिष्यमाणाभ्याम् चर्बिष्यमाणेभ्यः
षष्ठीचर्बिष्यमाणस्य चर्बिष्यमाणयोः चर्बिष्यमाणानाम्
सप्तमीचर्बिष्यमाणे चर्बिष्यमाणयोः चर्बिष्यमाणेषु

समास चर्बिष्यमाण

अव्यय ॰चर्बिष्यमाणम् ॰चर्बिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria