सुबन्तावली ?भण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभण्डयिष्यमाणः भण्डयिष्यमाणौ भण्डयिष्यमाणाः
सम्बोधनम्भण्डयिष्यमाण भण्डयिष्यमाणौ भण्डयिष्यमाणाः
द्वितीयाभण्डयिष्यमाणम् भण्डयिष्यमाणौ भण्डयिष्यमाणान्
तृतीयाभण्डयिष्यमाणेन भण्डयिष्यमाणाभ्याम् भण्डयिष्यमाणैः भण्डयिष्यमाणेभिः
चतुर्थीभण्डयिष्यमाणाय भण्डयिष्यमाणाभ्याम् भण्डयिष्यमाणेभ्यः
पञ्चमीभण्डयिष्यमाणात् भण्डयिष्यमाणाभ्याम् भण्डयिष्यमाणेभ्यः
षष्ठीभण्डयिष्यमाणस्य भण्डयिष्यमाणयोः भण्डयिष्यमाणानाम्
सप्तमीभण्डयिष्यमाणे भण्डयिष्यमाणयोः भण्डयिष्यमाणेषु

समास भण्डयिष्यमाण

अव्यय ॰भण्डयिष्यमाणम् ॰भण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria