सुबन्तावली ?अङ्घिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअङ्घिष्यमाणः अङ्घिष्यमाणौ अङ्घिष्यमाणाः
सम्बोधनम्अङ्घिष्यमाण अङ्घिष्यमाणौ अङ्घिष्यमाणाः
द्वितीयाअङ्घिष्यमाणम् अङ्घिष्यमाणौ अङ्घिष्यमाणान्
तृतीयाअङ्घिष्यमाणेन अङ्घिष्यमाणाभ्याम् अङ्घिष्यमाणैः अङ्घिष्यमाणेभिः
चतुर्थीअङ्घिष्यमाणाय अङ्घिष्यमाणाभ्याम् अङ्घिष्यमाणेभ्यः
पञ्चमीअङ्घिष्यमाणात् अङ्घिष्यमाणाभ्याम् अङ्घिष्यमाणेभ्यः
षष्ठीअङ्घिष्यमाणस्य अङ्घिष्यमाणयोः अङ्घिष्यमाणानाम्
सप्तमीअङ्घिष्यमाणे अङ्घिष्यमाणयोः अङ्घिष्यमाणेषु

समास अङ्घिष्यमाण

अव्यय ॰अङ्घिष्यमाणम् ॰अङ्घिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria