सुबन्तावली ?अंहयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअंहयिष्यमाणः अंहयिष्यमाणौ अंहयिष्यमाणाः
सम्बोधनम्अंहयिष्यमाण अंहयिष्यमाणौ अंहयिष्यमाणाः
द्वितीयाअंहयिष्यमाणम् अंहयिष्यमाणौ अंहयिष्यमाणान्
तृतीयाअंहयिष्यमाणेन अंहयिष्यमाणाभ्याम् अंहयिष्यमाणैः अंहयिष्यमाणेभिः
चतुर्थीअंहयिष्यमाणाय अंहयिष्यमाणाभ्याम् अंहयिष्यमाणेभ्यः
पञ्चमीअंहयिष्यमाणात् अंहयिष्यमाणाभ्याम् अंहयिष्यमाणेभ्यः
षष्ठीअंहयिष्यमाणस्य अंहयिष्यमाणयोः अंहयिष्यमाणानाम्
सप्तमीअंहयिष्यमाणे अंहयिष्यमाणयोः अंहयिष्यमाणेषु

समास अंहयिष्यमाण

अव्यय ॰अंहयिष्यमाणम् ॰अंहयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria