सुबन्तावली ?श्वभ्रयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाश्वभ्रयिष्यन् श्वभ्रयिष्यन्तौ श्वभ्रयिष्यन्तः
सम्बोधनम्श्वभ्रयिष्यन् श्वभ्रयिष्यन्तौ श्वभ्रयिष्यन्तः
द्वितीयाश्वभ्रयिष्यन्तम् श्वभ्रयिष्यन्तौ श्वभ्रयिष्यतः
तृतीयाश्वभ्रयिष्यता श्वभ्रयिष्यद्भ्याम् श्वभ्रयिष्यद्भिः
चतुर्थीश्वभ्रयिष्यते श्वभ्रयिष्यद्भ्याम् श्वभ्रयिष्यद्भ्यः
पञ्चमीश्वभ्रयिष्यतः श्वभ्रयिष्यद्भ्याम् श्वभ्रयिष्यद्भ्यः
षष्ठीश्वभ्रयिष्यतः श्वभ्रयिष्यतोः श्वभ्रयिष्यताम्
सप्तमीश्वभ्रयिष्यति श्वभ्रयिष्यतोः श्वभ्रयिष्यत्सु

समास श्वभ्रयिष्यत्

अव्यय ॰श्वभ्रयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria