सुबन्तावली ?श्वात्रिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाश्वात्रिष्यन् श्वात्रिष्यन्तौ श्वात्रिष्यन्तः
सम्बोधनम्श्वात्रिष्यन् श्वात्रिष्यन्तौ श्वात्रिष्यन्तः
द्वितीयाश्वात्रिष्यन्तम् श्वात्रिष्यन्तौ श्वात्रिष्यतः
तृतीयाश्वात्रिष्यता श्वात्रिष्यद्भ्याम् श्वात्रिष्यद्भिः
चतुर्थीश्वात्रिष्यते श्वात्रिष्यद्भ्याम् श्वात्रिष्यद्भ्यः
पञ्चमीश्वात्रिष्यतः श्वात्रिष्यद्भ्याम् श्वात्रिष्यद्भ्यः
षष्ठीश्वात्रिष्यतः श्वात्रिष्यतोः श्वात्रिष्यताम्
सप्तमीश्वात्रिष्यति श्वात्रिष्यतोः श्वात्रिष्यत्सु

समास श्वात्रिष्यत्

अव्यय ॰श्वात्रिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria