सुबन्तावली ?वाङ्क्षिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमावाङ्क्षिष्यन् वाङ्क्षिष्यन्तौ वाङ्क्षिष्यन्तः
सम्बोधनम्वाङ्क्षिष्यन् वाङ्क्षिष्यन्तौ वाङ्क्षिष्यन्तः
द्वितीयावाङ्क्षिष्यन्तम् वाङ्क्षिष्यन्तौ वाङ्क्षिष्यतः
तृतीयावाङ्क्षिष्यता वाङ्क्षिष्यद्भ्याम् वाङ्क्षिष्यद्भिः
चतुर्थीवाङ्क्षिष्यते वाङ्क्षिष्यद्भ्याम् वाङ्क्षिष्यद्भ्यः
पञ्चमीवाङ्क्षिष्यतः वाङ्क्षिष्यद्भ्याम् वाङ्क्षिष्यद्भ्यः
षष्ठीवाङ्क्षिष्यतः वाङ्क्षिष्यतोः वाङ्क्षिष्यताम्
सप्तमीवाङ्क्षिष्यति वाङ्क्षिष्यतोः वाङ्क्षिष्यत्सु

समास वाङ्क्षिष्यत्

अव्यय ॰वाङ्क्षिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria