सुबन्तावली ?स्फिट्टयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्फिट्टयिष्यन् स्फिट्टयिष्यन्तौ स्फिट्टयिष्यन्तः
सम्बोधनम्स्फिट्टयिष्यन् स्फिट्टयिष्यन्तौ स्फिट्टयिष्यन्तः
द्वितीयास्फिट्टयिष्यन्तम् स्फिट्टयिष्यन्तौ स्फिट्टयिष्यतः
तृतीयास्फिट्टयिष्यता स्फिट्टयिष्यद्भ्याम् स्फिट्टयिष्यद्भिः
चतुर्थीस्फिट्टयिष्यते स्फिट्टयिष्यद्भ्याम् स्फिट्टयिष्यद्भ्यः
पञ्चमीस्फिट्टयिष्यतः स्फिट्टयिष्यद्भ्याम् स्फिट्टयिष्यद्भ्यः
षष्ठीस्फिट्टयिष्यतः स्फिट्टयिष्यतोः स्फिट्टयिष्यताम्
सप्तमीस्फिट्टयिष्यति स्फिट्टयिष्यतोः स्फिट्टयिष्यत्सु

समास स्फिट्टयिष्यत्

अव्यय ॰स्फिट्टयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria