सुबन्तावली ?म्रुञ्चिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाम्रुञ्चिष्यन् म्रुञ्चिष्यन्तौ म्रुञ्चिष्यन्तः
सम्बोधनम्म्रुञ्चिष्यन् म्रुञ्चिष्यन्तौ म्रुञ्चिष्यन्तः
द्वितीयाम्रुञ्चिष्यन्तम् म्रुञ्चिष्यन्तौ म्रुञ्चिष्यतः
तृतीयाम्रुञ्चिष्यता म्रुञ्चिष्यद्भ्याम् म्रुञ्चिष्यद्भिः
चतुर्थीम्रुञ्चिष्यते म्रुञ्चिष्यद्भ्याम् म्रुञ्चिष्यद्भ्यः
पञ्चमीम्रुञ्चिष्यतः म्रुञ्चिष्यद्भ्याम् म्रुञ्चिष्यद्भ्यः
षष्ठीम्रुञ्चिष्यतः म्रुञ्चिष्यतोः म्रुञ्चिष्यताम्
सप्तमीम्रुञ्चिष्यति म्रुञ्चिष्यतोः म्रुञ्चिष्यत्सु

समास म्रुञ्चिष्यत्

अव्यय ॰म्रुञ्चिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria