सुबन्तावली ?माङ्क्षिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमामाङ्क्षिष्यन् माङ्क्षिष्यन्तौ माङ्क्षिष्यन्तः
सम्बोधनम्माङ्क्षिष्यन् माङ्क्षिष्यन्तौ माङ्क्षिष्यन्तः
द्वितीयामाङ्क्षिष्यन्तम् माङ्क्षिष्यन्तौ माङ्क्षिष्यतः
तृतीयामाङ्क्षिष्यता माङ्क्षिष्यद्भ्याम् माङ्क्षिष्यद्भिः
चतुर्थीमाङ्क्षिष्यते माङ्क्षिष्यद्भ्याम् माङ्क्षिष्यद्भ्यः
पञ्चमीमाङ्क्षिष्यतः माङ्क्षिष्यद्भ्याम् माङ्क्षिष्यद्भ्यः
षष्ठीमाङ्क्षिष्यतः माङ्क्षिष्यतोः माङ्क्षिष्यताम्
सप्तमीमाङ्क्षिष्यति माङ्क्षिष्यतोः माङ्क्षिष्यत्सु

समास माङ्क्षिष्यत्

अव्यय ॰माङ्क्षिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria