सुबन्तावली ?क्लिन्दिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाक्लिन्दिष्यन् क्लिन्दिष्यन्तौ क्लिन्दिष्यन्तः
सम्बोधनम्क्लिन्दिष्यन् क्लिन्दिष्यन्तौ क्लिन्दिष्यन्तः
द्वितीयाक्लिन्दिष्यन्तम् क्लिन्दिष्यन्तौ क्लिन्दिष्यतः
तृतीयाक्लिन्दिष्यता क्लिन्दिष्यद्भ्याम् क्लिन्दिष्यद्भिः
चतुर्थीक्लिन्दिष्यते क्लिन्दिष्यद्भ्याम् क्लिन्दिष्यद्भ्यः
पञ्चमीक्लिन्दिष्यतः क्लिन्दिष्यद्भ्याम् क्लिन्दिष्यद्भ्यः
षष्ठीक्लिन्दिष्यतः क्लिन्दिष्यतोः क्लिन्दिष्यताम्
सप्तमीक्लिन्दिष्यति क्लिन्दिष्यतोः क्लिन्दिष्यत्सु

समास क्लिन्दिष्यत्

अव्यय ॰क्लिन्दिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria