सुबन्तावली ?क्ष्वेलिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाक्ष्वेलिष्यन् क्ष्वेलिष्यन्तौ क्ष्वेलिष्यन्तः
सम्बोधनम्क्ष्वेलिष्यन् क्ष्वेलिष्यन्तौ क्ष्वेलिष्यन्तः
द्वितीयाक्ष्वेलिष्यन्तम् क्ष्वेलिष्यन्तौ क्ष्वेलिष्यतः
तृतीयाक्ष्वेलिष्यता क्ष्वेलिष्यद्भ्याम् क्ष्वेलिष्यद्भिः
चतुर्थीक्ष्वेलिष्यते क्ष्वेलिष्यद्भ्याम् क्ष्वेलिष्यद्भ्यः
पञ्चमीक्ष्वेलिष्यतः क्ष्वेलिष्यद्भ्याम् क्ष्वेलिष्यद्भ्यः
षष्ठीक्ष्वेलिष्यतः क्ष्वेलिष्यतोः क्ष्वेलिष्यताम्
सप्तमीक्ष्वेलिष्यति क्ष्वेलिष्यतोः क्ष्वेलिष्यत्सु

समास क्ष्वेलिष्यत्

अव्यय ॰क्ष्वेलिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria