सुबन्तावली ?ग्लुञ्चिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाग्लुञ्चिष्यन् ग्लुञ्चिष्यन्तौ ग्लुञ्चिष्यन्तः
सम्बोधनम्ग्लुञ्चिष्यन् ग्लुञ्चिष्यन्तौ ग्लुञ्चिष्यन्तः
द्वितीयाग्लुञ्चिष्यन्तम् ग्लुञ्चिष्यन्तौ ग्लुञ्चिष्यतः
तृतीयाग्लुञ्चिष्यता ग्लुञ्चिष्यद्भ्याम् ग्लुञ्चिष्यद्भिः
चतुर्थीग्लुञ्चिष्यते ग्लुञ्चिष्यद्भ्याम् ग्लुञ्चिष्यद्भ्यः
पञ्चमीग्लुञ्चिष्यतः ग्लुञ्चिष्यद्भ्याम् ग्लुञ्चिष्यद्भ्यः
षष्ठीग्लुञ्चिष्यतः ग्लुञ्चिष्यतोः ग्लुञ्चिष्यताम्
सप्तमीग्लुञ्चिष्यति ग्लुञ्चिष्यतोः ग्लुञ्चिष्यत्सु

समास ग्लुञ्चिष्यत्

अव्यय ॰ग्लुञ्चिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria