सुबन्तावली ?अनुच्छविष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअनुच्छविष्यन् अनुच्छविष्यन्तौ अनुच्छविष्यन्तः
सम्बोधनम्अनुच्छविष्यन् अनुच्छविष्यन्तौ अनुच्छविष्यन्तः
द्वितीयाअनुच्छविष्यन्तम् अनुच्छविष्यन्तौ अनुच्छविष्यतः
तृतीयाअनुच्छविष्यता अनुच्छविष्यद्भ्याम् अनुच्छविष्यद्भिः
चतुर्थीअनुच्छविष्यते अनुच्छविष्यद्भ्याम् अनुच्छविष्यद्भ्यः
पञ्चमीअनुच्छविष्यतः अनुच्छविष्यद्भ्याम् अनुच्छविष्यद्भ्यः
षष्ठीअनुच्छविष्यतः अनुच्छविष्यतोः अनुच्छविष्यताम्
सप्तमीअनुच्छविष्यति अनुच्छविष्यतोः अनुच्छविष्यत्सु

समास अनुच्छविष्यत्

अव्यय ॰अनुच्छविष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria