सुबन्तावली ?अर्चिचिषितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाअर्चिचिषितव्या अर्चिचिषितव्ये अर्चिचिषितव्याः
सम्बोधनम्अर्चिचिषितव्ये अर्चिचिषितव्ये अर्चिचिषितव्याः
द्वितीयाअर्चिचिषितव्याम् अर्चिचिषितव्ये अर्चिचिषितव्याः
तृतीयाअर्चिचिषितव्यया अर्चिचिषितव्याभ्याम् अर्चिचिषितव्याभिः
चतुर्थीअर्चिचिषितव्यायै अर्चिचिषितव्याभ्याम् अर्चिचिषितव्याभ्यः
पञ्चमीअर्चिचिषितव्यायाः अर्चिचिषितव्याभ्याम् अर्चिचिषितव्याभ्यः
षष्ठीअर्चिचिषितव्यायाः अर्चिचिषितव्ययोः अर्चिचिषितव्यानाम्
सप्तमीअर्चिचिषितव्यायाम् अर्चिचिषितव्ययोः अर्चिचिषितव्यासु

अव्यय ॰अर्चिचिषितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria