सुबन्तावली ?पुरुषायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमापुरुषायिष्यमाणा पुरुषायिष्यमाणे पुरुषायिष्यमाणाः
सम्बोधनम्पुरुषायिष्यमाणे पुरुषायिष्यमाणे पुरुषायिष्यमाणाः
द्वितीयापुरुषायिष्यमाणाम् पुरुषायिष्यमाणे पुरुषायिष्यमाणाः
तृतीयापुरुषायिष्यमाणया पुरुषायिष्यमाणाभ्याम् पुरुषायिष्यमाणाभिः
चतुर्थीपुरुषायिष्यमाणायै पुरुषायिष्यमाणाभ्याम् पुरुषायिष्यमाणाभ्यः
पञ्चमीपुरुषायिष्यमाणायाः पुरुषायिष्यमाणाभ्याम् पुरुषायिष्यमाणाभ्यः
षष्ठीपुरुषायिष्यमाणायाः पुरुषायिष्यमाणयोः पुरुषायिष्यमाणानाम्
सप्तमीपुरुषायिष्यमाणायाम् पुरुषायिष्यमाणयोः पुरुषायिष्यमाणासु

अव्यय ॰पुरुषायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria