सुबन्तावली ?क्षेपयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाक्षेपयिष्यमाणा क्षेपयिष्यमाणे क्षेपयिष्यमाणाः
सम्बोधनम्क्षेपयिष्यमाणे क्षेपयिष्यमाणे क्षेपयिष्यमाणाः
द्वितीयाक्षेपयिष्यमाणाम् क्षेपयिष्यमाणे क्षेपयिष्यमाणाः
तृतीयाक्षेपयिष्यमाणया क्षेपयिष्यमाणाभ्याम् क्षेपयिष्यमाणाभिः
चतुर्थीक्षेपयिष्यमाणायै क्षेपयिष्यमाणाभ्याम् क्षेपयिष्यमाणाभ्यः
पञ्चमीक्षेपयिष्यमाणायाः क्षेपयिष्यमाणाभ्याम् क्षेपयिष्यमाणाभ्यः
षष्ठीक्षेपयिष्यमाणायाः क्षेपयिष्यमाणयोः क्षेपयिष्यमाणानाम्
सप्तमीक्षेपयिष्यमाणायाम् क्षेपयिष्यमाणयोः क्षेपयिष्यमाणासु

अव्यय ॰क्षेपयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria