सुबन्तावली ?द्योतयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाद्योतयिष्यमाणा द्योतयिष्यमाणे द्योतयिष्यमाणाः
सम्बोधनम्द्योतयिष्यमाणे द्योतयिष्यमाणे द्योतयिष्यमाणाः
द्वितीयाद्योतयिष्यमाणाम् द्योतयिष्यमाणे द्योतयिष्यमाणाः
तृतीयाद्योतयिष्यमाणया द्योतयिष्यमाणाभ्याम् द्योतयिष्यमाणाभिः
चतुर्थीद्योतयिष्यमाणायै द्योतयिष्यमाणाभ्याम् द्योतयिष्यमाणाभ्यः
पञ्चमीद्योतयिष्यमाणायाः द्योतयिष्यमाणाभ्याम् द्योतयिष्यमाणाभ्यः
षष्ठीद्योतयिष्यमाणायाः द्योतयिष्यमाणयोः द्योतयिष्यमाणानाम्
सप्तमीद्योतयिष्यमाणायाम् द्योतयिष्यमाणयोः द्योतयिष्यमाणासु

अव्यय ॰द्योतयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria