सुबन्तावली ?अलीकायिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाअलीकायिष्यमाणा अलीकायिष्यमाणे अलीकायिष्यमाणाः
सम्बोधनम्अलीकायिष्यमाणे अलीकायिष्यमाणे अलीकायिष्यमाणाः
द्वितीयाअलीकायिष्यमाणाम् अलीकायिष्यमाणे अलीकायिष्यमाणाः
तृतीयाअलीकायिष्यमाणया अलीकायिष्यमाणाभ्याम् अलीकायिष्यमाणाभिः
चतुर्थीअलीकायिष्यमाणायै अलीकायिष्यमाणाभ्याम् अलीकायिष्यमाणाभ्यः
पञ्चमीअलीकायिष्यमाणायाः अलीकायिष्यमाणाभ्याम् अलीकायिष्यमाणाभ्यः
षष्ठीअलीकायिष्यमाणायाः अलीकायिष्यमाणयोः अलीकायिष्यमाणानाम्
सप्तमीअलीकायिष्यमाणायाम् अलीकायिष्यमाणयोः अलीकायिष्यमाणासु

अव्यय ॰अलीकायिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria