सुबन्तावली ?वर्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावर्जयिष्यन्ती वर्जयिष्यन्त्यौ वर्जयिष्यन्त्यः
सम्बोधनम्वर्जयिष्यन्ति वर्जयिष्यन्त्यौ वर्जयिष्यन्त्यः
द्वितीयावर्जयिष्यन्तीम् वर्जयिष्यन्त्यौ वर्जयिष्यन्तीः
तृतीयावर्जयिष्यन्त्या वर्जयिष्यन्तीभ्याम् वर्जयिष्यन्तीभिः
चतुर्थीवर्जयिष्यन्त्यै वर्जयिष्यन्तीभ्याम् वर्जयिष्यन्तीभ्यः
पञ्चमीवर्जयिष्यन्त्याः वर्जयिष्यन्तीभ्याम् वर्जयिष्यन्तीभ्यः
षष्ठीवर्जयिष्यन्त्याः वर्जयिष्यन्त्योः वर्जयिष्यन्तीनाम्
सप्तमीवर्जयिष्यन्त्याम् वर्जयिष्यन्त्योः वर्जयिष्यन्तीषु

समास वर्जयिष्यन्ति वर्जयिष्यन्ती

अव्यय ॰वर्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria