सुबन्तावली ?तुहिनयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमातुहिनयिष्यन्ती तुहिनयिष्यन्त्यौ तुहिनयिष्यन्त्यः
सम्बोधनम्तुहिनयिष्यन्ति तुहिनयिष्यन्त्यौ तुहिनयिष्यन्त्यः
द्वितीयातुहिनयिष्यन्तीम् तुहिनयिष्यन्त्यौ तुहिनयिष्यन्तीः
तृतीयातुहिनयिष्यन्त्या तुहिनयिष्यन्तीभ्याम् तुहिनयिष्यन्तीभिः
चतुर्थीतुहिनयिष्यन्त्यै तुहिनयिष्यन्तीभ्याम् तुहिनयिष्यन्तीभ्यः
पञ्चमीतुहिनयिष्यन्त्याः तुहिनयिष्यन्तीभ्याम् तुहिनयिष्यन्तीभ्यः
षष्ठीतुहिनयिष्यन्त्याः तुहिनयिष्यन्त्योः तुहिनयिष्यन्तीनाम्
सप्तमीतुहिनयिष्यन्त्याम् तुहिनयिष्यन्त्योः तुहिनयिष्यन्तीषु

समास तुहिनयिष्यन्ति तुहिनयिष्यन्ती

अव्यय ॰तुहिनयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria