सुबन्तावली ?पुरुषायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापुरुषायिष्यन्ती पुरुषायिष्यन्त्यौ पुरुषायिष्यन्त्यः
सम्बोधनम्पुरुषायिष्यन्ति पुरुषायिष्यन्त्यौ पुरुषायिष्यन्त्यः
द्वितीयापुरुषायिष्यन्तीम् पुरुषायिष्यन्त्यौ पुरुषायिष्यन्तीः
तृतीयापुरुषायिष्यन्त्या पुरुषायिष्यन्तीभ्याम् पुरुषायिष्यन्तीभिः
चतुर्थीपुरुषायिष्यन्त्यै पुरुषायिष्यन्तीभ्याम् पुरुषायिष्यन्तीभ्यः
पञ्चमीपुरुषायिष्यन्त्याः पुरुषायिष्यन्तीभ्याम् पुरुषायिष्यन्तीभ्यः
षष्ठीपुरुषायिष्यन्त्याः पुरुषायिष्यन्त्योः पुरुषायिष्यन्तीनाम्
सप्तमीपुरुषायिष्यन्त्याम् पुरुषायिष्यन्त्योः पुरुषायिष्यन्तीषु

समास पुरुषायिष्यन्ति पुरुषायिष्यन्ती

अव्यय ॰पुरुषायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria