सुबन्तावली ?प्रच्छयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रच्छयिष्यन्ती प्रच्छयिष्यन्त्यौ प्रच्छयिष्यन्त्यः
सम्बोधनम्प्रच्छयिष्यन्ति प्रच्छयिष्यन्त्यौ प्रच्छयिष्यन्त्यः
द्वितीयाप्रच्छयिष्यन्तीम् प्रच्छयिष्यन्त्यौ प्रच्छयिष्यन्तीः
तृतीयाप्रच्छयिष्यन्त्या प्रच्छयिष्यन्तीभ्याम् प्रच्छयिष्यन्तीभिः
चतुर्थीप्रच्छयिष्यन्त्यै प्रच्छयिष्यन्तीभ्याम् प्रच्छयिष्यन्तीभ्यः
पञ्चमीप्रच्छयिष्यन्त्याः प्रच्छयिष्यन्तीभ्याम् प्रच्छयिष्यन्तीभ्यः
षष्ठीप्रच्छयिष्यन्त्याः प्रच्छयिष्यन्त्योः प्रच्छयिष्यन्तीनाम्
सप्तमीप्रच्छयिष्यन्त्याम् प्रच्छयिष्यन्त्योः प्रच्छयिष्यन्तीषु

समास प्रच्छयिष्यन्ति प्रच्छयिष्यन्ती

अव्यय ॰प्रच्छयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria