सुबन्तावली ?प्रावयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रावयिष्यन्ती प्रावयिष्यन्त्यौ प्रावयिष्यन्त्यः
सम्बोधनम्प्रावयिष्यन्ति प्रावयिष्यन्त्यौ प्रावयिष्यन्त्यः
द्वितीयाप्रावयिष्यन्तीम् प्रावयिष्यन्त्यौ प्रावयिष्यन्तीः
तृतीयाप्रावयिष्यन्त्या प्रावयिष्यन्तीभ्याम् प्रावयिष्यन्तीभिः
चतुर्थीप्रावयिष्यन्त्यै प्रावयिष्यन्तीभ्याम् प्रावयिष्यन्तीभ्यः
पञ्चमीप्रावयिष्यन्त्याः प्रावयिष्यन्तीभ्याम् प्रावयिष्यन्तीभ्यः
षष्ठीप्रावयिष्यन्त्याः प्रावयिष्यन्त्योः प्रावयिष्यन्तीनाम्
सप्तमीप्रावयिष्यन्त्याम् प्रावयिष्यन्त्योः प्रावयिष्यन्तीषु

समास प्रावयिष्यन्ति प्रावयिष्यन्ती

अव्यय ॰प्रावयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria