सुबन्तावली ?पोथयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापोथयिष्यन्ती पोथयिष्यन्त्यौ पोथयिष्यन्त्यः
सम्बोधनम्पोथयिष्यन्ति पोथयिष्यन्त्यौ पोथयिष्यन्त्यः
द्वितीयापोथयिष्यन्तीम् पोथयिष्यन्त्यौ पोथयिष्यन्तीः
तृतीयापोथयिष्यन्त्या पोथयिष्यन्तीभ्याम् पोथयिष्यन्तीभिः
चतुर्थीपोथयिष्यन्त्यै पोथयिष्यन्तीभ्याम् पोथयिष्यन्तीभ्यः
पञ्चमीपोथयिष्यन्त्याः पोथयिष्यन्तीभ्याम् पोथयिष्यन्तीभ्यः
षष्ठीपोथयिष्यन्त्याः पोथयिष्यन्त्योः पोथयिष्यन्तीनाम्
सप्तमीपोथयिष्यन्त्याम् पोथयिष्यन्त्योः पोथयिष्यन्तीषु

समास पोथयिष्यन्ति पोथयिष्यन्ती

अव्यय ॰पोथयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria